DHAMMA FOR EVERY ONE
  • Home
  • About Buddhism
    • What is Theravada?
    • Is there a distinction between Early Buddhism and Theravada?
    • Learning in Buddhism
    • Goals of Buddhist
    • Buddhist Ethic
    • Buddhist Attitude To Other Religions
  • About Dhamma For Everyone
    • Nibbana (Bhikkhu Bodhi)
    • Luminaries' Quote to Buddha's Teaching
    • The Dhamma Way (E-Book)
    • An interview with a Buddhist Millionaire
    • Sutta Explaination of Caturrārakkhā Bhāvanā (Four Protective Meditations) >
      • Mettānussati Bhāvanā
      • Asubhānussati Bhāvanā
      • Maranānussati Bhāvanā
  • Pali Chant
    • The Significance of Paritta Chanting
    • Tiratana Vandanā (Homage to Triple Gem)
    • Karaṇīya Mettā Sutta
    • Maṅgala Sutta
    • Ratana Sutta
    • Dhammacakkappavattana Sutta
    • Bojjhaṅga Sutta >
      • Mahā Kassapa Thera Bojjhaṅga Sutta
      • Mahā Moggallāna Thera Bojjhaṅga Sutta
      • Mahā Cunda Thera Bojjhaṅga Sutta
    • Caturārakkha Bhāvanā
    • Chattamānavaka Gāthā
  • Photos Gallery
    • Sri Lanka Pligrimage
    • China Pilgrimage
  • About Administrator
  • Contact

Maṅgala Sutta

Evaṃ me sutaṃ ekaṃ samayaṃ
bhagavā sāvatthiyaṃ viharati jetavane; Anātha-piṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivadetvā ekamantaṃ atthāsi. Ekamantaṃ thitā kho sā devatā
bhagavantaṃ gāthāya ajjhabhāsi.


1.   Bahū devā manussā ca

      Maṅgalāni acintayuṃ
      Akaṅkhamānā sotthānaṃ
      Brūhi maṅgalamuttamaṃ

2.   Asevanā ca bālānaṃ
      Paṇḍitānañ ca sevanā
      Pūjā ca pūjanīyānaṃ
      Etaṃ maṅgalamuttamaṃ


3.   Patirūpadesavāso ca
      Pubbe ca katapuññatā
      Attasammāpaṇidhi ca
      Etaṃ maṅgalamuttamaṃ



4.   Bāhusaccañ ca sippañ ca
      Vinayo ca susikkhito
      Subhāsitā ca yā vāca
      Etaṃ maṅgalamuttamaṃ

5.   Mātā-pitu upaṭṭhānam
      Putta-dārassa saṅgaho
      Anākulā ca kammantā
      Etaṃ maṅgalamuttamaṃ

6.   Dānañ ca dhammacariyā ca
      Ñātakanañ ca saṅgaho
      Anavajjāni kammāni
      Etaṃ maṅgalamuttamaṃ

7.   Āratī virati pāpā
      Majjapānā ca saññamo
      Appamādo ca dhammesu
      Etaṃ maṅgalamuttamaṃ

8.   Gāravo ca nivato ca
      Santuṭṭhi ca kataññutā
      Kalena dhammasavaṇaṃ
      Etaṃ maṅgalamuttamaṃ


9.   Khantī ca sovacassatā
      Samaṇānañ ca dassanaṃ
      Kālena dhamma sākacchā
      Etaṃ maṅgalamuttamaṃ


10. Tapo ca brahmacariyañ ca
      Ariyasaccānadassanaṃ
      Nibbānasacchikiriyā ca
      Etaṃ maṅgalamuttamaṃ


11. Puṭṭhassa lokadhammehi
      Cittaṃ yassa na kampati
      Asokaṃ virajaṃ khemaṃ
      Etaṃ maṅgalamuttamaṃ


12. Etādisāni katvāna
      Sabbatthamaparājitā
      Sabbattha sotthiṃ gacchanti taṃ
      Tesaṃ maṅgalamuttaman ti