Dhammacakkappavattana Sutta
(Setting in Motion of the Wheel of Dhamma)
Evaṃ me sutaṃ:
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye. Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:
Dve’me, bhikkhave, antā pabbajitena na sevitabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno, gammo, pothujjaniko, anariyo, anatthasaṃhito. Yo cāyaṃ attakilamathānuyogo dukkho, anariyo anatthasaṃhito.
Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvaṭṭati.
Katamā ca sā, bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvaṭṭati?
Ayam’eva ariyo aṭṭhaṅgiko maggo seyyathidaṃ: Sammā diṭṭhi, sammā saṅkappo, sammā vācā, sammā kammanto, sammā ājīvo, sammā vāyāmo, sammā sati, sammā samādhi.
Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī,ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvaṭṭati.
Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ: Jāti’pi dukkhā, jarā’pi dukkhā, vyādhi’pi dukkhā, maraṇam’pi dukkham, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yamp’icchaṃ na labhati tam’pi dukkhaṃ, saṅkhittena pañcupadānakkhandhā dukkhā.
Idaṃ kho pana, bhikkhave, dukkha-samudayaṃ ariya saccaṃ: Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinīseyyathidaṃ: kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ: Yo tassā yeva taṇhāya asesa-virāga-nirodho, cāgo, paṭinissaggo, mutti, anālayo.
ldaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: Ayam'eva ariyo aṭṭhaṅgiko maggo—seyyathidaṃ:—sammā diṭṭhi, sammā saṅkappo, sammā
vācā, sammā kammanto, sammā ājīvo, sammā vāyāmo, sammā sati, sammā samādhi.
1 (i) Idaṃ dukkhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho pan’idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti me, bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā, udapādi, vijjā udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ dukkhaṃ ariyasaccaṃ pariññātan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
2 (i) Idaṃ dukkhasamudayaṃ. ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho pan’idaṃ dukkhasamudayaṃ ariya saccaṃ pahātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi. vijjā udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ, dukkhasamudayo ariyasaccaṃ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
3 (i) Idaṃ dukkhanirodhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi,
(ii) Taṃ kho pan’idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikatan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi,
4 (i) Idaṃ dukkhanirodhagāmini paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho pan’idaṃ dukkhanirodhagāminī paṭipāda ariyasaccaṃ bhāvetabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijja udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitan’ti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi,
Yāvakīvañ-ca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhutaṃ ñāṇadassanam. na suvisuddhaṃ ahosi, n’eva tāv’āhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, ath’āham, bhikkhave, sadevake loke samārake sabrāhmaniyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ.
Nāṇañ ca pana me dassanaṃ udapādi, akuppā me cetovimutti ayaṃ antimā jāti, natthi’ dāni punabbhavo’ti.
Idaṃavoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinandun’ti.
Imasmiñ-ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato Koṇḍaññassa virajaṃ
vītamalaṃ dhammacakkhuṃ udapādi—yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ
nirodhadhamman’ti,
Pavattite ca pana Bhagavatā dhammacakke bhummā devā saddam-anussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Bhummānaṃ devānaṃ saddaṃ sutvā Cātummahārājikā devā saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Cātummahārājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā Yāmā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Tusitānaṃ devānaṃ saddaṃ sutvā Nimmānaratī deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā Paranimmita Vasavattīno deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Paranimmita Vasavattīnaṃ devānaṃ saddaṃ sutvā Brahma Pārisajjā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Brahma Pārisajjānaṃ devānaṃ saddaṃ sutvā Brahma Purohitā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Brahma Purohitānaṃ devānaṃ saddaṃ sutvā Mahābrahmā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Mahābrahmānaṃ devānaṃ saddaṃ sutvā Parittābhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Parittābhānaṃ devānaṃ saddaṃ sutvā Appamāṇābhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Appamāṇābhānaṃ devānaṃ saddaṃ sutvā Ābhassarā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Ābhassarānaṃ devānaṃ saddaṃ sutvā Parittasubhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Parittasubhānaṃ devānaṃ saddaṃ sutvā Appamānasubhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Appamānasubhānaṃ devānaṃ saddaṃ sutvā Subhakiṇhakā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Subhakiṇhakānaṃ devānaṃ saddaṃ sutvā Vehapphalā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Vehapphalānaṃ devānaṃ saddaṃ sutvā Avihā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Avihānaṃ devānaṃ saddaṃ sutvā Atappā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Atappānaṃ devānaṃ saddaṃ sutvā Sudassā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Sudassānaṃ devānaṃ saddaṃ sutvā Sudassī deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Sudassīnaṃ devānaṃ saddaṃ sutvā Akaniṭṭhakā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhūggañchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo cā uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvan’ ti
Atha kho Bhagavā udānaṃ udānesi: “Aññāsi vata bho Kondañño, aññāsi vata bho Koṇḍañño’ti” Iti h’idaṃ āyasmato Koṇḍaññassa Aññā Kondañño t’v’eva nāmaṃ ahosi’ti.
Etena sacca vajjena dukkhā vūpa samentu te!
Etena sacca vajjena bhayā vūpa samentu te!
Etena sacca vajjena rogā vūpa samentu te!
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye. Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:
Dve’me, bhikkhave, antā pabbajitena na sevitabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno, gammo, pothujjaniko, anariyo, anatthasaṃhito. Yo cāyaṃ attakilamathānuyogo dukkho, anariyo anatthasaṃhito.
Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvaṭṭati.
Katamā ca sā, bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvaṭṭati?
Ayam’eva ariyo aṭṭhaṅgiko maggo seyyathidaṃ: Sammā diṭṭhi, sammā saṅkappo, sammā vācā, sammā kammanto, sammā ājīvo, sammā vāyāmo, sammā sati, sammā samādhi.
Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī,ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvaṭṭati.
Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ: Jāti’pi dukkhā, jarā’pi dukkhā, vyādhi’pi dukkhā, maraṇam’pi dukkham, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yamp’icchaṃ na labhati tam’pi dukkhaṃ, saṅkhittena pañcupadānakkhandhā dukkhā.
Idaṃ kho pana, bhikkhave, dukkha-samudayaṃ ariya saccaṃ: Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinīseyyathidaṃ: kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ: Yo tassā yeva taṇhāya asesa-virāga-nirodho, cāgo, paṭinissaggo, mutti, anālayo.
ldaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: Ayam'eva ariyo aṭṭhaṅgiko maggo—seyyathidaṃ:—sammā diṭṭhi, sammā saṅkappo, sammā
vācā, sammā kammanto, sammā ājīvo, sammā vāyāmo, sammā sati, sammā samādhi.
1 (i) Idaṃ dukkhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho pan’idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti me, bhikkhave, pubbe
ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā, udapādi, vijjā udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ dukkhaṃ ariyasaccaṃ pariññātan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
2 (i) Idaṃ dukkhasamudayaṃ. ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho pan’idaṃ dukkhasamudayaṃ ariya saccaṃ pahātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi paññā udapādi. vijjā udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ, dukkhasamudayo ariyasaccaṃ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
3 (i) Idaṃ dukkhanirodhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi,
(ii) Taṃ kho pan’idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikatan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi,
4 (i) Idaṃ dukkhanirodhagāmini paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
(ii) Taṃ kho pan’idaṃ dukkhanirodhagāminī paṭipāda ariyasaccaṃ bhāvetabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijja udapādi, āloko udapādi.
(iii) Taṃ kho pan’idaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitan’ti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi,
Yāvakīvañ-ca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhutaṃ ñāṇadassanam. na suvisuddhaṃ ahosi, n’eva tāv’āhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, ath’āham, bhikkhave, sadevake loke samārake sabrāhmaniyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho paccaññāsiṃ.
Nāṇañ ca pana me dassanaṃ udapādi, akuppā me cetovimutti ayaṃ antimā jāti, natthi’ dāni punabbhavo’ti.
Idaṃavoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinandun’ti.
Imasmiñ-ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato Koṇḍaññassa virajaṃ
vītamalaṃ dhammacakkhuṃ udapādi—yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ
nirodhadhamman’ti,
Pavattite ca pana Bhagavatā dhammacakke bhummā devā saddam-anussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Bhummānaṃ devānaṃ saddaṃ sutvā Cātummahārājikā devā saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Cātummahārājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā Yāmā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Tusitānaṃ devānaṃ saddaṃ sutvā Nimmānaratī deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā Paranimmita Vasavattīno deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Paranimmita Vasavattīnaṃ devānaṃ saddaṃ sutvā Brahma Pārisajjā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Brahma Pārisajjānaṃ devānaṃ saddaṃ sutvā Brahma Purohitā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Brahma Purohitānaṃ devānaṃ saddaṃ sutvā Mahābrahmā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Mahābrahmānaṃ devānaṃ saddaṃ sutvā Parittābhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Parittābhānaṃ devānaṃ saddaṃ sutvā Appamāṇābhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Appamāṇābhānaṃ devānaṃ saddaṃ sutvā Ābhassarā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Ābhassarānaṃ devānaṃ saddaṃ sutvā Parittasubhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Parittasubhānaṃ devānaṃ saddaṃ sutvā Appamānasubhā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Appamānasubhānaṃ devānaṃ saddaṃ sutvā Subhakiṇhakā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Subhakiṇhakānaṃ devānaṃ saddaṃ sutvā Vehapphalā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Vehapphalānaṃ devānaṃ saddaṃ sutvā Avihā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Avihānaṃ devānaṃ saddaṃ sutvā Atappā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Atappānaṃ devānaṃ saddaṃ sutvā Sudassā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Sudassānaṃ devānaṃ saddaṃ sutvā Sudassī deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Sudassīnaṃ devānaṃ saddaṃ sutvā Akaniṭṭhakā deva saddamanussāvesuṃ: Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhūggañchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo cā uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvan’ ti
Atha kho Bhagavā udānaṃ udānesi: “Aññāsi vata bho Kondañño, aññāsi vata bho Koṇḍañño’ti” Iti h’idaṃ āyasmato Koṇḍaññassa Aññā Kondañño t’v’eva nāmaṃ ahosi’ti.
Etena sacca vajjena dukkhā vūpa samentu te!
Etena sacca vajjena bhayā vūpa samentu te!
Etena sacca vajjena rogā vūpa samentu te!